| 
          
           
 360-361चक्खुना संवरो साधु साधु सोतेन संवरो घाणेन संवरो साधु साधु जिव्हाय संवरो. कायेन संवरो साधु साधु वाचाय संवरो ंअनसा संवरो साधु साधु सब्बत्थ संवरो सब्बत्थ संवुतो भिक्खु सब्बदुक्खा पमुच्चति.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 362ःअत्थसञ्ञतो पादसञ्ञतो वाचाय सञ्ञतो सञ्ञत्-उत्तमो आज्झत्तरतो समाहितो एको सन्तुसितो तमाहु भिक्खुं.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 363यो मुखसञ्ञतो भिक्खु मन्तभाणी अनुद्धतो आत्थं धम्मं च दीपेति मधुरं तस्स भासितं.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 364धम्मारामो धम्मरतो धम्मं अनुविचिन्तयं धम्मं अनुस्सरं भिक्खु सद्धम्मा न परिहायति  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 365-366 | 
          
          
           
  | 
          
           
  | 
        
| 
          
           
 367सब्बसो नामरूपस्मिं यस्स नत्थि ममायितं आसता च न सोचति स वे भिक्खू-ति वुच्चति.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 368ंएत्ताविहारी यो भिक्खू पसन्नो बुद्धसासने आधिगच्छे पदं सन्तं sa'nkhaaruupasama.m सुखं.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 369सिञ्च भिक्खु इमं नावं सित्ता ते लहुमेस्सति छेत्वा रागं च दोसं च ततो निब्बाणमेहिसि.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 370पञ्च छिन्दे पञ्च जहे पञ्च c-उत्तरि भावये Pa~ncasa'ngaatigo भिक्खु ओघतिण्णो-ति वुच्चति.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 371झाय भिक्खु मा च पामदो ंआ ते कामगुणे भमस्सु चित्तं ंआ लोहगुळं गिली पमत्तो ंआ कन्दि दुक्खमिदन्-ति डय्हमानो.  | 
          
          
           
 
          
 
           
          
  | |
| 
          
           
 372नत्थि झानं अपञ्ञस्स पञ्ञा नत्थि अझायतो यम्हि झानं च पञ्ञा च स वे निब्बाणसन्तिके  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 373-374 | 
          
          
           
  | 
          
           
  | 
        
| 
          
           
 375-376 | 
          
          
           
  | 
          
           
 
          
  | 
        
| 
          
           
 377वस्सिका विय पुप्फानि मद्दवानि पमुञ्चति एवं रागं च दोसं च विप्पमुञ्चेथ भिक्खवो  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 378Santakaayo santavaaco santavaa susamaahito Vantalokaamiso bhikkhu upasanto-ti vuccati  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 379आत्तना चोदयत्तानं पटिमासे-त्तमत्तना सो अत्तगुत्तो सतिमा सुखं भिक्खु विहाहिसि  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 380आत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति तस्मा सञ्ञमय्-अत्तानं अस्सं भद्रं-व वाणिजो  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 381पामोज्जबहुलो भिक्खु पसन्नो बुद्धसासने आधिगच्छे पदं सन्तं sa'nkhaaruupasama.m सुखं.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 382यो हवे दहरो भिक्खु युञ्जति बुद्धसासने सो इमं लोकं पभासेति अब्भा मुत्तो-व चन्दिमा.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
___________
Ghi chú:
^^^^^^Những đóng góp dịch thuật xin gửi về TT Thích Giác Đẳng tại giacdang@phapluan.com
Kỹ thuật tŕnh bày: Minh Hạnh & Thiện Pháp
			|