| 
          
           
 76Nidhii na.m-va pavattaara.m ya.m passe vajjadassina.m Niggayhavaadi.m medhaavi.m taadisa.m pa.n.dita.m bhaje Taadisa.m bhajamaanassa seyyo hoti na paapiyo.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 77Ovadeyyanusaaseyya asabbhaa ca nivaaraye Sata.m hi so piyo hoti asata.m hoti appiyo.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 78Na bhaje pāpake mitte Na bhaje purisādhame Bhajetha mitte kalyāṇe Bhajetha purisuttame.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 79Dhammapiiti sukha.m seti vippasannena cetasaa Ariyappavedite dhamme sadaa ramati pa.n.dito.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 80Udaka.m hi nayanti nettikaa usukaaraa namayanti tejana.m Daaru.m namayanti tacchakaa attaana.m damayanti pa.n.ditaa. *Attànam damayanti : Điều phục chính ḿnh  | 
          
          
           
 
          
 
           
          
  | |
| 
          
           
 81Selo yathā ekaghano vātena na samīrati, evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 82Yathā’pi rahado gambhīro Vippasanno anāvilo evam. dhammāni sutvāna vippasīdanti paṇḍitā  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 83Sabbattha ve sappurisaa cajanti na kaamakaamaa lapayanti santo Sukhena phu.t.thaa atha vaa dukhena noccaavaca.m pa.n.ditaa dassayanti. Sabbattha: bất cứ chổ nào ; Cajanti: buông bỏ, không bám víu; Kàmakàmà lapayati: nói những chuyện kích thích ḷng dục.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 84Na attahetu na parassa hetu Na puttamicche na dhana.m na ra.t.tha.m Na iccheyya adhammena samiddhimattano Sa siilavaa pa~n~navaa dhammiko siyaa. Dhammiko: tuỳ pháp, thuận với lẽ chân thật  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 85-86Appakaa te manussesu ye janaa paaragaamino Athaaya.m itaraa pajaa tiiramevaanudhaavati. Ye ca kho sammadakkhaate dhamme dhammaanuvattino Te janaa paaramessanti maccudheyya.m suduttara.m.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
___________
Ghi chú:
Những đóng góp dịch thuật xin gửi về TT Thích Giác Đẳng tại giacdang@phapluan.com
Kỹ thuật tŕnh bày: Minh Hạnh & Thiện Pháp
			|