| 
          
           
 129All Sabbe tasanti दण्डस्स सब्बे भायन्ति मच्चुनो आत्तानं उपमं katvaa na haneyya na ghaataye.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 130सब्बे तसन्ति दण्डस्स सब्बेसं जीवितं पियं आत्तानं उपमं कत्वा न हनेय्य न घातये.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 131-132 | 
          
          
           
  | 
          
           
  | 
        
| 
          
           
 133ंआ-वोच फरुसं कञ्चि वुत्ता पटिवदेय्यु तं दुक्खा हि सारम्भकथा पटिदण्डा फुसेय्यु तं.  | 
          
          
           
 
          
   | 
          
           
 
          
  | 
        
| 
          
           
 134स चे नेरेसि अत्तानं कंसो उपहतो यथा एस पत्तो-सि निब्बाणं सारम्भो ते न विज्जति.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 135यथा दण्डेन गोपालो गावो पाचेति गोचरं एवं जरा च मच्चु च आयुं पाचेन्ति पाणिनं.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 136आथ पापानि कम्मानि करं बालो न बुज्झति सेहि कम्मेहि दुम्मेधो अग्गिदड्ढो-व तप्पति.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 137-140यो दण्डेन अदण्डेसु अप्पदुट्ठेसु दुस्सति दसन्नमञ्ञतरं ठानं खिप्पमेव निगच्छति वेदनं फरुसं जानिं सरीरस्स च भेदनं गरुकं वा-पि आबाधं चित्तक्खेपं व पापुणे. राजतो वा उपस्सग्गं अब्भक्खानं व दारुणं परिक्खयं व ञातीनं भोगानं व pabha'ngura.m आथ वा-स्स अगारानि अग्गि डहति पावको कायस्स भेदा दुप्पञ्ञो निरयं सो उपपज्जति.  | 
          
          
           
 
          
  | 
          
           
 
          
   | 
        
| 
          
           
 141न नग्गचरिया न जटा न pa'nkaa नानासिका थण्डिलसायिका वा राजो च जल्लं उक्कुटिकप्पधानं सोधेन्ति मच्चं aviti.n.naka'nkha.m  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 142Ala'nkato चे-पि समं चरेय्य सन्तो दन्तो नियतो ब्रह्मचारी सब्बेसु भूतेसु निधाय दण्डं सो ब्राह्मणो सो समणो स भिक्खु  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 143ःइरीनिसेधो पुरिसो कोचि लोकस्मिं विज्जति यो निन्दं अपबोधति अस्सो भद्रो कसामिव  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 144आस्सो यथा भद्रो कसानिविट्ठो आअतापिनो संवेगिनो भवाथ सद्धाय सीलेन च वीरियेन च समाधिना धम्मविनिच्छयेन च सम्पन्नविज्जाचरणा पतिस्सता पहस्सथ दुक्खमिदं अनप्पकं.  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
        
| 
          
           
 145ऊदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं दारुं नमयन्ति तच्छका अत्तानं दमयन्ति सुब्बता  | 
          
          
           
 
          
  | 
          
           
 
          
  | 
___________
Ghi chú:
^^^^^^Những đóng góp dịch thuật xin gửi về TT Thích Giác Đẳng tại giacdang@phapluan.com
Kỹ thuật tŕnh bày: Minh Hạnh & Thiện Pháp
			|